Original

यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत् ।न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ ॥ २२ ॥

Segmented

यच् च प्रार्थयसे हन्तुम् कृष्णौ मोहान् मृषा एव तत् न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ

Analysis

Word Lemma Parse
यच् यद् pos=n,g=n,c=2,n=s
pos=i
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
हन्तुम् हन् pos=vi
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
मोहान् मोह pos=n,g=m,c=5,n=s
मृषा मृषा pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
संमर्दे सम्मर्द pos=n,g=m,c=7,n=s
क्रोष्ट्रा क्रोष्टृ pos=n,g=m,c=3,n=s
सिंहौ सिंह pos=n,g=m,c=2,n=d
निपातितौ निपातय् pos=va,g=m,c=2,n=d,f=part