Original

यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया ।शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ॥ २१ ॥

Segmented

यत् प्रवेदयसे वित्तम् बहु-त्वेन खलु त्वया शक्यम् बहुविधैः यज्ञैः यष्टुम् सूत यजस्व तैः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
प्रवेदयसे प्रवेदय् pos=v,p=2,n=s,l=lat
वित्तम् वित्त pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
खलु खलु pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यष्टुम् यज् pos=vi
सूत सूत pos=n,g=m,c=8,n=s
यजस्व यज् pos=v,p=2,n=s,l=lot
तैः तद् pos=n,g=m,c=3,n=p