Original

परासृजसि मिथ्या किं किं च त्वं बहु मूढवत् ।अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे ॥ २० ॥

Segmented

परासृजसि मिथ्या किम् किम् च त्वम् बहु मूढ-वत् अपात्र-दाने ये दोषास् तान् मोहान् न अवबुध्यसे

Analysis

Word Lemma Parse
परासृजसि परासृज् pos=v,p=2,n=s,l=lat
मिथ्या मिथ्या pos=i
किम् किम् pos=i
किम् किम् pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
मूढ मुह् pos=va,comp=y,f=part
वत् वत् pos=i
अपात्र अपात्र pos=n,comp=y
दाने दान pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
दोषास् दोष pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
मोहान् मोह pos=n,g=m,c=5,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat