Original

यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् ।तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति ॥ २ ॥

Segmented

यो मे अद्य महात्मानम् दर्शयेत् श्वेतवाहनम् तस्मै दद्याम् अभिप्रेतम् वरम् यम् मनसा इच्छति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
दर्शयेत् दर्शय् pos=v,p=3,n=s,l=vidhilin
श्वेतवाहनम् श्वेतवाहन pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
अभिप्रेतम् अभिप्रे pos=va,g=m,c=2,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat