Original

बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा ।अयत्नेनैव राधेय द्रष्टास्यद्य धनंजयम् ॥ १९ ॥

Segmented

बाल्याद् इव त्वम् त्यजसि वसु वैश्रवणो यथा अयत्नेन एव राधेय द्रष्टास्य् अद्य धनंजयम्

Analysis

Word Lemma Parse
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
इव इव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
त्यजसि त्यज् pos=v,p=2,n=s,l=lat
वसु वसु pos=n,g=n,c=2,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
यथा यथा pos=i
अयत्नेन अयत्न pos=n,g=m,c=3,n=s
एव एव pos=i
राधेय राधेय pos=n,g=m,c=8,n=s
द्रष्टास्य् दृश् pos=v,p=2,n=s,l=lrt
अद्य अद्य pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s