Original

मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम् ।प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनंजयम् ॥ १८ ॥

Segmented

मा सूतपुत्र मानेन सौवर्णम् हस्ति-षड्गवम् प्रयच्छ पुरुषाय अद्य द्रक्ष्यसि त्वम् धनंजयम्

Analysis

Word Lemma Parse
मा मा pos=i
सूतपुत्र सूतपुत्र pos=n,g=m,c=8,n=s
मानेन मान pos=n,g=m,c=3,n=s
सौवर्णम् सौवर्ण pos=a,g=n,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
षड्गवम् षड्गव pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
पुरुषाय पुरुष pos=n,g=m,c=4,n=s
अद्य अद्य pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s