Original

तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् ।विकत्थमानं समरे राधेयमरिकर्शनम् ।मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ॥ १७ ॥

Segmented

तथा प्रहृष्टे सैन्ये तु प्लवमानम् महा-रथम् विकत्थमानम् समरे राधेयम् अरि-कर्शनम् मद्र-राजः प्रहस्य इदम् वचनम् प्रत्यभाषत

Analysis

Word Lemma Parse
तथा तथा pos=i
प्रहृष्टे प्रहृष् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
तु तु pos=i
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
विकत्थमानम् विकत्थ् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
अरि अरि pos=n,comp=y
कर्शनम् कर्शन pos=a,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan