Original

प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ ।योधानां संप्रहृष्टानां तथा समभवत्स्वनः ॥ १६ ॥

Segmented

प्रादुरासीत् तदा राजंस् त्वद्-सैन्ये भरत-ऋषभ योधानाम् सम्प्रहृष्टानाम् तथा समभवत् स्वनः

Analysis

Word Lemma Parse
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
सैन्ये सैन्य pos=n,g=n,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
सम्प्रहृष्टानाम् सम्प्रहृष् pos=va,g=m,c=6,n=p,f=part
तथा तथा pos=i
समभवत् सम्भू pos=v,p=3,n=s,l=lan
स्वनः स्वन pos=n,g=m,c=1,n=s