Original

ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः ।सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः ॥ १५ ॥

Segmented

ततो दुन्दुभि-निर्घोषः मृदङ्गानाम् च सर्वशः सिंहनादः स वादित्रः कुञ्जराणाम् च निस्वनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
मृदङ्गानाम् मृदङ्ग pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
वादित्रः वादित्र pos=n,g=m,c=1,n=s
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s