Original

ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु ।दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत् ॥ १४ ॥

Segmented

ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु दुर्योधनो महा-राज प्रहृष्टः स अनुगः ऽभवत्

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
तथा तथा pos=i
युक्ता युज् pos=va,g=f,c=2,n=p,f=part
निशम्य निशामय् pos=vi
तु तु pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan