Original

एता वाचः सुबहुशः कर्ण उच्चारयन्युधि ।दध्मौ सागरसंभूतं सुस्वनं शङ्खमुत्तमम् ॥ १३ ॥

Segmented

एता वाचः सु बहुशस् कर्ण उच्चारयन् युधि दध्मौ सागर-सम्भूतम् सु स्वनम् शङ्खम् उत्तमम्

Analysis

Word Lemma Parse
एता एतद् pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
सु सु pos=i
बहुशस् बहुशस् pos=i
कर्ण कर्ण pos=n,g=m,c=1,n=s
उच्चारयन् उच्चारय् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
सागर सागर pos=n,comp=y
सम्भूतम् सम्भू pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
स्वनम् स्वन pos=n,g=m,c=2,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s