Original

हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः ।तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ॥ १२ ॥

Segmented

हत्वा च सहितौ कृष्णौ तयोः वित्तानि सर्वशः तस्मै दद्याम् अहम् यो मे प्रब्रूयात् केशव-अर्जुनौ

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
pos=i
सहितौ सहित pos=a,g=m,c=2,n=d
कृष्णौ कृष्ण pos=a,g=m,c=2,n=d
तयोः ता pos=n,g=f,c=7,n=d
वित्तानि वित्त pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रब्रूयात् प्रब्रू pos=v,p=3,n=s,l=vidhilin
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d