Original

पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे ।तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति ॥ ११ ॥

Segmented

पुत्र-दारान् विहारांः च यद् अन्यद् वित्तम् अस्ति मे तच् च तस्मै पुनः दद्याम् यद् यत् स मनसा इच्छति

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
विहारांः विहार pos=n,g=m,c=2,n=p
pos=i
यद् यद् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
तच् तद् pos=n,g=n,c=2,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
पुनः पुनर् pos=i
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat