Original

एवमुक्त्वा तु राधेयः पुनरेव विशां पते ।अब्रवीन्मद्रराजानं याहि याहीत्यसंभ्रमम् ॥ १०५ ॥

Segmented

एवम् उक्त्वा तु राधेयः पुनः एव विशाम् पते अब्रवीन् मद्र-राजानम् याहि याहि इति असंभ्रमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मद्र मद्र pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
याहि या pos=v,p=2,n=s,l=lot
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
असंभ्रमम् असंभ्रम pos=a,g=n,c=2,n=s