Original

श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज ।कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ ॥ १०४ ॥

Segmented

श्रोतारस् त्व् इदम् अद्य इह द्रष्टारो वा कु देश-ज कर्णम् वा जघ्नतुः कृष्णौ कर्णो वा अपि जघान तौ

Analysis

Word Lemma Parse
श्रोतारस् श्रु pos=v,p=3,n=p,l=lrt
त्व् तु pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
इह इह pos=i
द्रष्टारो दृश् pos=v,p=3,n=p,l=lrt
वा वा pos=i
कु कु pos=i
देश देश pos=n,comp=y
pos=a,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वा वा pos=i
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
कर्णो कर्ण pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
जघान हन् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d