Original

पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि ।शिरस्ते पातयिष्यामि गदया वज्रकल्पया ॥ १०३ ॥

Segmented

पुनः चेद् ईदृशम् वाक्यम् मद्र-राज वदिष्यसि शिरस् ते पातयिष्यामि गदया वज्र-कल्पया

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
चेद् चेद् pos=i
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मद्र मद्र pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
वदिष्यसि वद् pos=v,p=2,n=s,l=lrt
शिरस् शिरस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
गदया गदा pos=n,g=f,c=3,n=s
वज्र वज्र pos=n,comp=y
कल्पया कल्प pos=a,g=f,c=3,n=s