Original

न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक ।यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः ॥ १०० ॥

Segmented

न तद् भूतम् प्रपश्यामि त्रिषु लोकेषु मद्रक यो माम् अस्माद् अभिप्रायाद् वारयेद् इति मे मतिः

Analysis

Word Lemma Parse
pos=i
तद् तद् pos=n,g=n,c=2,n=s
भूतम् भू pos=va,g=n,c=2,n=s,f=part
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
मद्रक मद्रक pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अस्माद् इदम् pos=n,g=m,c=5,n=s
अभिप्रायाद् अभिप्राय pos=n,g=m,c=5,n=s
वारयेद् वारय् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s