Original

संजय उवाच ।प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव ।एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ॥ १ ॥

Segmented

संजय उवाच एव तदा कर्णो हर्षयन् वाहिनीम् तव एकैकम् समरे दृष्ट्वा पाण्डवम् पर्यपृच्छत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एव एव pos=i
तदा तदा pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan