Original

कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् ।समीपस्थं मद्रराजं समारोपयदग्रतः ॥ ९ ॥

Segmented

कृत्वा प्रदक्षिणम् यत्नाद् उपस्थाय च भास्करम् समीप-स्थम् मद्र-राजम् समारोपयद् अग्रतः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
यत्नाद् यत्न pos=n,g=m,c=5,n=s
उपस्थाय उपस्था pos=vi
pos=i
भास्करम् भास्कर pos=a,g=m,c=2,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
समारोपयद् समारोपय् pos=v,p=3,n=s,l=lan
अग्रतः अग्रतस् pos=i