Original

तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि ।संपादितं ब्रह्मविदा पूर्वमेव पुरोधसा ॥ ८ ॥

Segmented

तम् रथम् रथिनाम् श्रेष्ठः कर्णो ऽभ्यर्च्य यथाविधि सम्पादितम् ब्रह्म-विदा पूर्वम् एव पुरोधसा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽभ्यर्च्य अभ्यर्च् pos=vi
यथाविधि यथाविधि pos=i
सम्पादितम् सम्पादय् pos=va,g=m,c=2,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
पुरोधसा पुरोधस् pos=n,g=m,c=3,n=s