Original

ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाथ कर्णः ।स चालोक्य ध्वजिनीं पाण्डवानां धनंजयं त्वरया पर्यपृच्छत् ॥ ७४ ॥

Segmented

ततः प्रायात् प्रीतिमान् वै रथेन वैयाघ्रेण श्वेत-युजा अथ कर्णः स च आलोक्य ध्वजिनीम् पाण्डवानाम् धनंजयम् त्वरया पर्यपृच्छत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रायात् प्रया pos=v,p=3,n=s,l=lan
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
वै वै pos=i
रथेन रथ pos=n,g=m,c=3,n=s
वैयाघ्रेण वैयाघ्र pos=a,g=m,c=3,n=s
श्वेत श्वेत pos=a,comp=y
युजा युज् pos=a,g=m,c=3,n=s
अथ अथ pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
आलोक्य आलोकय् pos=vi
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan