Original

स रथः प्रययौ शत्रूञ्श्वेताश्वः शल्यसारथिः ।निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा ॥ ७३ ॥

Segmented

स रथः प्रययौ शत्रूञ् श्वेत-अश्वः शल्य-सारथिः निघ्नन्न् अमित्रान् समरे तमो घ्नन् सविता यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
श्वेत श्वेत pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
शल्य शल्य pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
निघ्नन्न् निहन् pos=va,g=m,c=1,n=s,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
तमो तमस् pos=n,g=n,c=2,n=s
घ्नन् हन् pos=va,g=m,c=1,n=s,f=part
सविता सवितृ pos=n,g=m,c=1,n=s
यथा यथा pos=i