Original

एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।याहि मद्रेश चाप्येनं कर्णः प्राह युयुत्सया ॥ ७२ ॥

Segmented

एवम् अस्त्व् इति मद्र-ईशः उक्त्वा न उत्तरम् उक्तवान् याहि मद्र-ईश च अपि एनम् कर्णः प्राह युयुत्सया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्त्व् अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
मद्र मद्र pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
उक्त्वा वच् pos=vi
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
याहि या pos=v,p=2,n=s,l=lot
मद्र मद्र pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s