Original

भवतु भवतु किं विकत्थसे ननु मम तस्य च युद्धमुद्यतम् ।यदि स जयति मां महाहवे तत इदमस्तु सुकत्थितं तव ॥ ७१ ॥

Segmented

भवतु भवतु किम् विकत्थसे ननु मम तस्य च युद्धम् उद्यतम् यदि स जयति माम् महा-आहवे तत इदम् अस्तु सु कत्थितम् तव

Analysis

Word Lemma Parse
भवतु भू pos=v,p=3,n=s,l=lot
भवतु भू pos=v,p=3,n=s,l=lot
किम् किम् pos=i
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat
ननु ननु pos=i
मम मद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
तद् pos=n,g=m,c=1,n=s
जयति जि pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
तत ततस् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सु सु pos=i
कत्थितम् कत्थित pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s