Original

संजय उवाच ।इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् ।भृशमतिरुषितः परं वृषः कुरुपृतनापतिराह मद्रपम् ॥ ७० ॥

Segmented

संजय उवाच इति बहु-परुषम् प्रभाषति प्रमनसि मद्र-पत्यौ रिपु-स्तवम् भृशम् अति रुषितः परम् वृषः कुरु-पृतना-पतिः आह मद्रपम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
बहु बहु pos=a,comp=y
परुषम् परुष pos=a,g=n,c=2,n=s
प्रभाषति प्रभाष् pos=va,g=m,c=7,n=s,f=part
प्रमनसि प्रमनस् pos=a,g=m,c=7,n=s
मद्र मद्र pos=n,comp=y
पत्यौ पति pos=n,g=m,c=7,n=s
रिपु रिपु pos=n,comp=y
स्तवम् स्तव pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
अति अति pos=i
रुषितः रुष् pos=va,g=m,c=1,n=s,f=part
परम् परम् pos=i
वृषः वृष pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पृतना पृतना pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
मद्रपम् मद्रप pos=n,g=m,c=2,n=s