Original

ततो जैत्रं रथवरं गन्धर्वनगरोपमम् ।विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत् ॥ ७ ॥

Segmented

ततो जैत्रम् रथ-वरम् गन्धर्वनगर-उपमम् विधिवत् कल्पितम् भर्त्रे जय इति उक्त्वा न्यवेदयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जैत्रम् जैत्र pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
जय जि pos=v,p=2,n=s,l=lot
इति इति pos=i
उक्त्वा वच् pos=vi
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan