Original

समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे ।सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयार्जुनः ॥ ६८ ॥

Segmented

समुदि-बल-वाहनाः पुनः पुरुष-वरेण जिताः स्थ गोग्रहे स गुरु-गुरु-सुताः स भीष्मकाः किमु न जितः स तदा त्वया अर्जुनः

Analysis

Word Lemma Parse
समुदि समुदि pos=va,comp=y,f=part
बल बल pos=n,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
पुरुष पुरुष pos=n,comp=y
वरेण वर pos=a,g=m,c=3,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
गोग्रहे गोग्रह pos=n,g=m,c=7,n=s
pos=i
गुरु गुरु pos=n,comp=y
गुरु गुरु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
pos=i
भीष्मकाः भीष्मक pos=n,g=m,c=1,n=p
किमु किमु pos=i
pos=i
जितः जि pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s