Original

प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः ।स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः ॥ ६७ ॥

Segmented

प्रथमम् अपि पलायिते त्वयि प्रिय-कलहाः धृतराष्ट्र-सूनवः स्मरसि ननु यदा प्रमोचिताः खचर-गणान् अवजित्य पाण्डवैः

Analysis

Word Lemma Parse
प्रथमम् प्रथमम् pos=i
अपि अपि pos=i
पलायिते पलायित pos=a,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रिय प्रिय pos=a,comp=y
कलहाः कलह pos=n,g=m,c=1,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सूनवः सूनु pos=n,g=m,c=1,n=p
स्मरसि स्मृ pos=v,p=2,n=s,l=lat
ननु ननु pos=i
यदा यदा pos=i
प्रमोचिताः प्रमोचय् pos=va,g=m,c=1,n=p,f=part
खचर खचर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
अवजित्य अवजि pos=vi
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p