Original

स्मरसि ननु यदा परैर्हृतः स च धृतराष्ट्रसुतो विमोक्षितः ।दिनकरज नरोत्तमैर्यदा मरुषु बहून्विनिहत्य तानरीन् ॥ ६६ ॥

Segmented

स्मरसि ननु यदा परैः हृतः स च धृतराष्ट्र-सुतः विमोक्षितः दिनकर-ज नर-उत्तमैः यदा मरुषु बहून् विनिहत्य तान् अरीन्

Analysis

Word Lemma Parse
स्मरसि स्मृ pos=v,p=2,n=s,l=lat
ननु ननु pos=i
यदा यदा pos=i
परैः पर pos=n,g=m,c=3,n=p
हृतः हृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
विमोक्षितः विमोक्षय् pos=va,g=m,c=1,n=s,f=part
दिनकर दिनकर pos=n,comp=y
pos=a,g=m,c=8,n=s
नर नर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
यदा यदा pos=i
मरुषु मरु pos=n,g=m,c=7,n=p
बहून् बहु pos=a,g=m,c=2,n=p
विनिहत्य विनिहन् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p