Original

असुरसुरमहोरगान्नरान्गरुडपिशाचसयक्षराक्षसान् ।इषुभिरजयदग्निगौरवात्स्वभिलषितं च हविर्ददौ जयः ॥ ६५ ॥

Segmented

असुर-सुर-महा-उरगान् नरान् गरुड-पिशाच-स यक्ष-राक्षसान् इषुभिः अजयद् अग्नि-गौरवात् सु अभिलषितम् च हविः ददौ जयः

Analysis

Word Lemma Parse
असुर असुर pos=n,comp=y
सुर सुर pos=n,comp=y
महा महत् pos=a,comp=y
उरगान् उरग pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
गरुड गरुड pos=n,comp=y
पिशाच पिशाच pos=n,comp=y
pos=i
यक्ष यक्ष pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
अजयद् जि pos=v,p=3,n=s,l=lan
अग्नि अग्नि pos=n,comp=y
गौरवात् गौरव pos=n,g=n,c=5,n=s
सु सु pos=i
अभिलषितम् अभिलष् pos=va,g=n,c=2,n=s,f=part
pos=i
हविः हविस् pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
जयः जय pos=n,g=m,c=1,n=s