Original

त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि ।मृगवधकलहे ऋतेऽर्जुनात्सुरपतिवीर्यसमप्रभावतः ॥ ६४ ॥

Segmented

त्रिभुवन-सृजम् ईश्वर-ईश्वरम् क इह पुमान् भवम् आह्वयेद् युधि मृग-वध-कलहे ऋते ऽर्जुनात् सुरपति-वीर्य-सम-प्रभावात्

Analysis

Word Lemma Parse
त्रिभुवन त्रिभुवन pos=n,comp=y
सृजम् सृज् pos=a,g=m,c=2,n=s
ईश्वर ईश्वर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
pos=n,g=m,c=1,n=s
इह इह pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
भवम् भव pos=n,g=m,c=2,n=s
आह्वयेद् आह्वा pos=v,p=3,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
मृग मृग pos=n,comp=y
वध वध pos=n,comp=y
कलहे कलह pos=n,g=m,c=7,n=s
ऋते ऋते pos=i
ऽर्जुनात् अर्जुन pos=n,g=m,c=5,n=s
सुरपति सुरपति pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
सम सम pos=n,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s