Original

विरम विरम कर्ण कत्थनादतिरभसोऽस्यति चाप्ययुक्तवाक् ।क्व च हि नरवरो धनंजयः क्व पुनरिह त्वमुपारमाबुध ॥ ६२ ॥

Segmented

विरम विरम कर्ण कत्थनाद् अति रभसः ऽस्यति च अपि अयुक्त-वाच् क्व च हि नर-वरः धनंजयः क्व पुनः इह त्वम् उपारम अबुध

Analysis

Word Lemma Parse
विरम विरम् pos=v,p=2,n=s,l=lot
विरम विरम् pos=v,p=2,n=s,l=lot
कर्ण कर्ण pos=n,g=m,c=8,n=s
कत्थनाद् कत्थन pos=n,g=n,c=5,n=s
अति अति pos=i
रभसः रभस pos=a,g=m,c=1,n=s
ऽस्यति अस् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
अयुक्त अयुक्त pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
क्व क्व pos=i
pos=i
हि हि pos=i
नर नर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
क्व क्व pos=i
पुनः पुनर् pos=i
इह इह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उपारम उपारम् pos=v,p=2,n=s,l=lot
अबुध अबुध pos=a,g=m,c=8,n=s