Original

इति रणरभसस्य कत्थतस्तदुपनिशम्य वचः स मद्रराट् ।अवहसदवमन्य वीर्यवान्प्रतिषिषिधे च जगाद चोत्तरम् ॥ ६१ ॥

Segmented

इति रण-रभसस्य कत्थतस् तद् उपनिशम्य वचः स मद्र-राज् अवहसद् अवमन्य वीर्यवान् प्रतिषिषिधे च जगाद च उत्तरम्

Analysis

Word Lemma Parse
इति इति pos=i
रण रण pos=n,comp=y
रभसस्य रभस pos=a,g=m,c=6,n=s
कत्थतस् कत्थ् pos=va,g=m,c=6,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
उपनिशम्य उपनिशामय् pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
अवहसद् अवहस् pos=va,g=n,c=2,n=s,f=part
अवमन्य अवमन् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
प्रतिषिषिधे प्रतिषिध् pos=v,p=3,n=s,l=lit
pos=i
जगाद गद् pos=v,p=3,n=s,l=lit
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s