Original

शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत् ।स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ॥ ६ ॥

Segmented

शल्ये ऽभ्युपगते कर्णः सारथिम् सु मनः ऽब्रवीत् स्वम् सूत स्यन्दनम् मह्यम् कल्पय इति असकृत् त्वरन्

Analysis

Word Lemma Parse
शल्ये शल्य pos=n,g=m,c=7,n=s
ऽभ्युपगते अभ्युपगम् pos=va,g=m,c=7,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
सु सु pos=i
मनः मनस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्वम् स्व pos=a,g=n,c=2,n=s
सूत सूत pos=n,g=m,c=8,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
कल्पय कल्पय् pos=v,p=2,n=s,l=lot
इति इति pos=i
असकृत् असकृत् pos=i
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part