Original

तं चेन्मृत्युः सर्वहरोऽभिरक्षते सदाप्रमत्तः समरे पाण्डुपुत्रम् ।तं वा हनिष्यामि समेत्य युद्धे यास्यामि वा भीष्ममुखो यमाय ॥ ५९ ॥

Segmented

तम् चेन् मृत्युः सर्व-हरः ऽभिरक्षते सदा अप्रमत्तः समरे पाण्डु-पुत्रम् तम् वा हनिष्यामि समेत्य युद्धे यास्यामि वा भीष्म-मुखः यमाय

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चेन् चेद् pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
ऽभिरक्षते अभिरक्ष् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वा वा pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
समेत्य समे pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
वा वा pos=i
भीष्म भीष्म pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
यमाय यम pos=n,g=m,c=4,n=s