Original

पताकिनं वज्रनिपातनिस्वनं सिताश्वयुक्तं शुभतूणशोभितम् ।इमं समास्थाय रथं रथर्षभं रणे हनिष्याम्यहमर्जुनं बलात् ॥ ५८ ॥

Segmented

पताकिनम् वज्र-निपात-निस्वनम् सित-अश्व-युक्तम् शुभ-तूण-शोभितम् इमम् समास्थाय रथम् रथ-ऋषभम् रणे हनिष्याम्य् अहम् अर्जुनम् बलात्

Analysis

Word Lemma Parse
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
निपात निपात pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
सित सित pos=a,comp=y
अश्व अश्व pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
शुभ शुभ pos=a,comp=y
तूण तूण pos=n,comp=y
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
हनिष्याम्य् हन् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
बलात् बल pos=n,g=n,c=5,n=s