Original

धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजं गदां सायकांश्चोग्ररूपान् ।असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥ ५७ ॥

Segmented

धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजम् गदाम् सायकांः च उग्र-रूपान् असिम् च दीप्तम् परम-आयुधम् च शङ्खम् च शुभ्रम् स्वनवन्तम् उग्रम्

Analysis

Word Lemma Parse
धनूंषि धनुस् pos=n,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
निरीक्ष्य निरीक्ष् pos=vi
शल्य शल्य pos=n,g=m,c=8,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
सायकांः सायक pos=n,g=m,c=2,n=p
pos=i
उग्र उग्र pos=a,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
असिम् असि pos=n,g=m,c=2,n=s
pos=i
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=2,n=s
pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
pos=i
शुभ्रम् शुभ्र pos=a,g=m,c=2,n=s
स्वनवन्तम् स्वनवत् pos=a,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s