Original

वैयाघ्रचर्माणमकूजनाक्षं हैमत्रिकोशं रजतत्रिवेणुम् ।रथप्रबर्हं तुरगप्रबर्हैर्युक्तं प्रादान्मह्यमिदं हि रामः ॥ ५६ ॥

Segmented

वैयाघ्र-चर्माणम् अकूजन-अक्षम् हैम-त्रि-कोशम् रजत-त्रिवेणुम् रथ-प्रबर्हम् तुरग-प्रबर्हैः युक्तम् प्रादान् मह्यम् इदम् हि रामः

Analysis

Word Lemma Parse
वैयाघ्र वैयाघ्र pos=a,comp=y
चर्माणम् चर्मन् pos=n,g=m,c=2,n=s
अकूजन अकूजन pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
हैम हैम pos=a,comp=y
त्रि त्रि pos=n,comp=y
कोशम् कोश pos=n,g=m,c=2,n=s
रजत रजत pos=n,comp=y
त्रिवेणुम् त्रिवेणु pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
प्रबर्हम् प्रबर्ह pos=a,g=m,c=2,n=s
तुरग तुरग pos=n,comp=y
प्रबर्हैः प्रबर्ह pos=a,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
प्रादान् प्रदा pos=v,p=3,n=s,l=lun
मह्यम् मद् pos=n,g=,c=4,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
हि हि pos=i
रामः राम pos=n,g=m,c=1,n=s