Original

कल्याणवृत्तः सततं हि राजन्वैचित्रवीर्यस्य सुतो ममासीत् ।तस्यार्थसिद्ध्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च ॥ ५५ ॥

Segmented

कल्याण-वृत्तः सततम् हि राजन् वैचित्रवीर्यस्य सुतो मे आसीत् तस्य अर्थ-सिद्धि-अर्थम् अहम् त्यजामि प्रियान् भोगान् दुस्त्यजम् जीवितम् च

Analysis

Word Lemma Parse
कल्याण कल्याण pos=a,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
हि हि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वैचित्रवीर्यस्य वैचित्रवीर्य pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
प्रियान् प्रिय pos=a,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
दुस्त्यजम् दुस्त्यज pos=a,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i