Original

प्राज्ञस्य मूढस्य च जीवितान्ते प्राणप्रमोक्षोऽन्तकवक्त्रगस्य ।अतो विद्वन्नभियास्यामि पार्थं दिष्टं न शक्यं व्यतिवर्तितुं वै ॥ ५४ ॥

Segmented

प्राज्ञस्य मूढस्य च जीवित-अन्ते प्राण-प्रमोक्षः अन्तक-वक्त्र-गस्य अतो विद्वन्न् अभियास्यामि पार्थम् दिष्टम् न शक्यम् व्यतिवर्तितुम् वै

Analysis

Word Lemma Parse
प्राज्ञस्य प्राज्ञ pos=a,g=m,c=6,n=s
मूढस्य मुह् pos=va,g=m,c=6,n=s,f=part
pos=i
जीवित जीवित pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्राण प्राण pos=n,comp=y
प्रमोक्षः प्रमोक्ष pos=n,g=m,c=1,n=s
अन्तक अन्तक pos=n,comp=y
वक्त्र वक्त्र pos=n,comp=y
गस्य pos=a,g=m,c=6,n=s
अतो अतस् pos=i
विद्वन्न् विद्वस् pos=a,g=m,c=8,n=s
अभियास्यामि अभिया pos=v,p=1,n=s,l=lrt
पार्थम् पार्थ pos=n,g=m,c=2,n=s
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
pos=i
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
व्यतिवर्तितुम् व्यतिवृत् pos=vi
वै वै pos=i