Original

न त्वेवाहं न गमिष्यामि मध्यं तेषां शूराणामिति मा शल्य विद्धि ।मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥ ५३ ॥

Segmented

न त्व् एव अहम् न गमिष्यामि मध्यम् तेषाम् शूराणाम् इति मा शल्य विद्धि मित्र-द्रोहः मर्षणीयो न मे ऽयम् त्यक्त्वा प्राणान् अनुयास्यामि द्रोणम्

Analysis

Word Lemma Parse
pos=i
त्व् तु pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
मध्यम् मध्य pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
इति इति pos=i
मा मद् pos=n,g=,c=2,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मित्र मित्र pos=n,comp=y
द्रोहः द्रोह pos=n,g=m,c=1,n=s
मर्षणीयो मृष् pos=va,g=m,c=1,n=s,f=krtya
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
द्रोणम् द्रोण pos=n,g=m,c=2,n=s