Original

तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च ।तान्वा हनिष्यामि समेत्य संख्ये यास्यामि वा द्रोणमुखाय मन्ये ॥ ५२ ॥

Segmented

तस्मात् क्षिप्रम् मद्र-पते प्रयाहि रणे पाञ्चालान् पाण्डवान् सृञ्जयांः च तान् वा हनिष्यामि समेत्य संख्ये यास्यामि वा द्रोण-मुखाय मन्ये

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
क्षिप्रम् क्षिप्रम् pos=i
मद्र मद्र pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सृञ्जयांः सृञ्जय pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
वा वा pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
समेत्य समे pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
वा वा pos=i
द्रोण द्रोण pos=n,comp=y
मुखाय मुख pos=n,g=n,c=4,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat