Original

यत्र राजा पाण्डवः सत्यसंधो व्यवस्थितो भीमसेनार्जुनौ च ।वासुदेवः सृञ्जयाः सात्यकिश्च यमौ च कस्तौ विषहेन्मदन्यः ॥ ५१ ॥

Segmented

यत्र राजा पाण्डवः सत्य-संधः व्यवस्थितो भीमसेन-अर्जुनौ च वासुदेवः सृञ्जयाः सात्यकिः च यमौ च कस् तौ विषहेन् मद् अन्यः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
व्यवस्थितो व्यवस्था pos=va,g=m,c=1,n=s,f=part
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
कस् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
विषहेन् विषह् pos=v,p=3,n=s,l=vidhilin
मद् मद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s