Original

संप्रक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।मया कृत्यमिति जानामि शल्य प्रयाहि तस्माद्द्विषतामनीकम् ॥ ५० ॥

Segmented

संप्रक्रुष्टे रुद्-स्त्री-कुमारे पराभूते पौरुषे धार्तराष्ट्रे मया कृत्यम् इति जानामि शल्य प्रयाहि तस्माद् द्विषताम् अनीकम्

Analysis

Word Lemma Parse
संप्रक्रुष्टे संप्रक्रुश् pos=va,g=n,c=7,n=s,f=part
रुद् रुद् pos=va,comp=y,f=part
स्त्री स्त्री pos=n,comp=y
कुमारे कुमार pos=n,g=n,c=7,n=s
पराभूते पराभू pos=va,g=n,c=7,n=s,f=part
पौरुषे पौरुष pos=n,g=n,c=7,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=a,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
कृत्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
शल्य शल्य pos=n,g=m,c=8,n=s
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
तस्माद् तस्मात् pos=i
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अनीकम् अनीक pos=n,g=n,c=2,n=s