Original

त्वयाभिगुप्तो राधेयो विजेष्यति धनंजयम् ।इत्युक्तो रथमास्थाय तथेति प्राह भारत ॥ ५ ॥

Segmented

त्वया अभिगुप्तः राधेयो विजेष्यति धनंजयम् इत्य् उक्तो रथम् आस्थाय तथा इति प्राह भारत

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
अभिगुप्तः अभिगुप् pos=va,g=m,c=1,n=s,f=part
राधेयो राधेय pos=n,g=m,c=1,n=s
विजेष्यति विजि pos=v,p=3,n=s,l=lrt
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
इत्य् इति pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तथा तथा pos=i
इति इति pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s