Original

हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरंदरोपमम् ।नये बृहस्पत्युशनःसमं सदा न चैनमस्त्रं तदपात्सुदुःसहम् ॥ ४९ ॥

Segmented

हुताशन-आदित्य-समान-तेजसम् पराक्रमे विष्णु-पुरन्दर-उपमम् नये बृहस्पति-उशनः-समम् सदा न च एनम् अस्त्रम् तद् अपात् सु दुःसहम्

Analysis

Word Lemma Parse
हुताशन हुताशन pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
समान समान pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
विष्णु विष्णु pos=n,comp=y
पुरन्दर पुरंदर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
नये नय pos=n,g=m,c=7,n=s
बृहस्पति बृहस्पति pos=n,comp=y
उशनः उशनस् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
सदा सदा pos=i
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपात् पा pos=v,p=3,n=s,l=lan
सु सु pos=i
दुःसहम् दुःसह pos=a,g=n,c=1,n=s