Original

न नूनमस्त्राणि बलं पराक्रमः क्रिया सुनीतं परमायुधानि वा ।अलं मनुष्यस्य सुखाय वर्तितुं तथा हि युद्धे निहतः परैर्गुरुः ॥ ४८ ॥

Segmented

न नूनम् अस्त्राणि बलम् पराक्रमः क्रिया सुनीतम् परम-आयुधानि वा अलम् मनुष्यस्य सुखाय वर्तितुम् तथा हि युद्धे निहतः परैः गुरुः

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
बलम् बल pos=n,g=n,c=1,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
सुनीतम् सुनीत pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
आयुधानि आयुध pos=n,g=n,c=1,n=p
वा वा pos=i
अलम् अलम् pos=i
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
सुखाय सुख pos=n,g=n,c=4,n=s
वर्तितुम् वृत् pos=vi
तथा तथा pos=i
हि हि pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p
गुरुः गुरु pos=n,g=m,c=1,n=s