Original

नेह ध्रुवं किंचिदपि प्रचिन्त्यं विदुर्लोके कर्मणोऽनित्ययोगात् ।सूर्योदये को हि विमुक्तसंशयो गर्वं कुर्वीताद्य गुरौ निपातिते ॥ ४७ ॥

Segmented

न इह ध्रुवम् किंचिद् अपि प्रचिन्त्यम् विदुः लोके कर्मणो अनित्य-योगात् सूर्य-उदये को हि विमुक्त-संशयः गर्वम् कुर्वीत अद्य गुरौ निपातिते

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
ध्रुवम् ध्रुव pos=a,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अपि अपि pos=i
प्रचिन्त्यम् प्रचिन्तय् pos=va,g=n,c=2,n=s,f=krtya
विदुः विद् pos=v,p=3,n=p,l=lit
लोके लोक pos=n,g=m,c=7,n=s
कर्मणो कर्मन् pos=n,g=n,c=5,n=s
अनित्य अनित्य pos=a,comp=y
योगात् योग pos=n,g=n,c=5,n=s
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
विमुक्त विमुच् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s
गर्वम् गर्व pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
गुरौ गुरु pos=n,g=m,c=7,n=s
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part