Original

शिक्षा प्रसादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च ।स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये ॥ ४६ ॥

Segmented

शिक्षा प्रसादः च बलम् धृतिः च द्रोणे महा-अस्त्राणि च संनतिः च स चेद् अगान् मृत्यु-वशम् महात्मा सर्वान् अन्यान् आतुरान् अद्य मन्ये

Analysis

Word Lemma Parse
शिक्षा शिक्षा pos=n,g=f,c=1,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
pos=i
बलम् बल pos=n,g=n,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
pos=i
संनतिः संनति pos=n,g=f,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
अगान् गा pos=v,p=3,n=s,l=lun
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
आतुरान् आतुर pos=a,g=m,c=2,n=p
अद्य अद्य pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat