Original

स संस्मरन्द्रोणहवं महाहवे ब्रवीमि सत्यं कुरवो निबोधत ।न वो मदन्यः प्रसहेद्रणेऽर्जुनं क्रमागतं मृत्युमिवोग्ररूपिणम् ॥ ४५ ॥

Segmented

स संस्मरन् द्रोण-हवम् महा-आहवे ब्रवीमि सत्यम् कुरवो निबोधत न वो मद् अन्यः प्रसहेद् रणे ऽर्जुनम् क्रम-आगतम् मृत्युम् इव उग्र-रूपिणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
हवम् हव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
कुरवो कुरु pos=n,g=m,c=8,n=p
निबोधत निबुध् pos=v,p=2,n=p,l=lot
pos=i
वो त्वद् pos=n,g=,c=6,n=p
मद् मद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रसहेद् प्रसह् pos=v,p=3,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
क्रम क्रम pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इव इव pos=i
उग्र उग्र pos=a,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s